Monday, May 25, 2020

विज्ञानसूक्तिः-६


विज्ञानसूक्तिः-६


अविरलघनतां ये लोहवत् प्राप्तवन्तो
स्वकृतिजलविमग्नाः कर्मदक्षा भवन्ति।
सुविरलघनतां ये काष्ठवत् प्राप्तवन्तः
स्वकृतिषु न विमग्नास्तेऽपवाह्या भवन्ति॥


Those who are densely solid like metal get immersed in their work and become efficient. Those who are loosely solid like a log of wood do not get immersed in their work and will get removed.
- - - -

No comments:

Post a Comment