Saturday, August 20, 2016

Sanskrit blog: Chanrika ( A Fairy tale)-51

चन्द्रिका-५१

अथ नर्तनहर्षसागरे
प्लवमाना सहसा ससाध्वसम् ।
घनगर्जितवत्भयावहं
व्यशृणोत्घोरनिशीथदुन्दुभिम् ॥ १९१ ॥

हरिणीव मृगेन्द्रगर्जन-
श्रवणार्ता झटिति प्रमुच्य सा ।
नृपपुत्रकरं भयद्रुता
तमनापृच्छ्य दधाव मण्डपात् ॥ १९२ ॥

अवितर्कितनिर्गमात् स्त्रियाः           
मतिशून्ये भवति त्रिविक्रमे ।
स्मृतवत्यथ देवतावचः
स्वरथं प्राद्रवदार्तभामिनी ॥ १९३ ॥

अगमद्वनिता यदा द्रुतं
व्यगलत् स्फाटिकवामपादुका ।
त्वरयाकुलमानसाबला 
न वराकी तदबुधत् रथोन्मुखा ॥ १९४ ॥
- - - -

No comments:

Post a Comment