Friday, December 20, 2013

Sanskrit blog: Happiness

तुष्टिः
चित्रशलभमभिधावसि चेत्त्वम् तं ग्रहीष्यसि कदापि न मित्र ।
त्वं भविष्यसि यदा निरपेक्षः स्वैरमेव   स उपैति खलु त्वाम् ॥
तद्वदेव यदि वाञ्छसि तुष्टिं तामनुसृत्य कदापि न गच्छेः ।
यद्युदास इव तिष्ठसि चेत्त्वाम् स्वेच्छया खलु सा त्वभिधावेत् ॥

A rough rendering in Sanskrit of the following:

“Happiness is a butterfly which, when pursued, is always beyond our grasp, but which if you will sit down quietly, may alight upon you.”
- - - - 

No comments:

Post a Comment