Saturday, October 13, 2012

Talking frog



वचनशीलः मण्डूकः
वृद्धः धीवरः कश्चित् स्वप्लवे उपविश्य मत्स्यान् गृह्णाति स्म । तदा वाणीं शुश्राव, माम् उद्धर इति । परितः दृष्टिं प्रससार, परं तु कमपि नापश्यत् । स्वप्ने पश्यामि किमित्यचिन्तयत् । पुनः सा वाणी एव, माम् उद्धर इति । तदा जले प्लवमानं मण्डूकमेकमपश्यत् । कच्चित् त्वं मां वदसि? इत्यपृच्छत् धीवरः ।बाढम्, अहं त्वां वदामि इत्यवदत् मण्डूकः । मामुद्धृत्य मां चुम्ब । तदा अहं सुन्दरी कन्या भविष्यामि । तव पत्नी भविष्यामि । तव मित्राणि सुन्दरीसहितं त्वां सासूयं द्रक्ष्यन्ति इति । वृद्धधीवरः क्षणकालं विचिन्त्य तं मण्डूकम् उद्धृत्य स्वकञ्चुककोषे न्यक्षिपत् । मण्डूकः अवदत्, मूर्ख, त्वं मां नाश्रौषीः? मां चुम्ब, तव सुन्दरी भार्या भविष्यामि इति । वृद्धधीवरः विहस्य प्रत्यवदत्,मम वयसि वचनशीलः मण्डूक एव वरम् इति ।
- - - - 

1 comment:

  1. I suppose it should be मण्डूकी instead of मण्डूकः। Otherwise gender is irrelevant to कन्या etc.

    ReplyDelete