Monday, December 14, 2020

निजकुलकथा-२

निजकुलकथा-२ 

ग्रामण्यादिष्टमार्गे तरुणदिनकरस्यातपे वर्धमाने

गोरूरुग्राममागात्पुरजननिकरैः पीयमानो दृशाभिः ।

स्मृत्याम्नायप्रवीणं बुधजनतिलकं पण्डितं तं विदित्वा    

हृष्टा ग्रामप्रधानाः समुचितवसतिं कल्पयामासुरस्मै    ११ 

विद्वान् संपत्कुमारः कडबनिवसथादागतः सन् सुदूरात्

ग्रामस्थैः पूज्यभावात् कडबगुरुरिति व्याहृतोऽभूत् सुशीलैः।

स्वाध्यायाध्यापनैः सः  स्वसमयमुचितैर्यापयन् योगमुद्राम्

आतन्वानं नृसिंहं स्तुतिजपनियमैस्तर्पयामास साधुः ॥ १२ ॥

कस्मै कुत्रास्ति मृत्युः कथमनुभवति स्वान्तकालं जनोऽयम्

को वा वेत्तीदमस्मिन्नघटितघटनासान्द्रलोके विशाले ।

विद्वान् विष्णुप्रियोऽयं निरवधिकदयः सज्जनः कर्मठश्च

क्षेत्रे व्यापादितोऽभूत् स्वजठरभरणप्रेरितद्वीपिनाहो ॥ १३ ॥

सह्यं वैधव्यदुःखं न भवति हि तथाप्युत्तरोदर्कदीप्त्या

स्वापत्यश्रेयसे स्वव्यथितहृदनलं धर्मपत्न्यो सहन्ते ।

कालः क्रूरस्तथापि प्रशमयति शनैर्वेदनामप्यनल्पां

ग्रावा नद्याः प्रवाहे मसृणतरतलं प्राप्नुयात् किं न मन्दम् ॥ १४ ॥

आचार्यानीति सर्वैर्जनपदनिवहैर्व्याहृता गौरवेण

दुःखं सेहेऽस्य पत्नी कथमपि तनयौ वीक्षमाणानुरूपौ ।

पत्युर्नाम्नैव पश्चादभिहितममलं तीक्ष्णमेधाविशिष्टं

पश्यन्ती पौत्रमिष्टं भगवदनुभवे दत्तचित्ता भवन्ती ॥ १५ ॥  

पौत्रः सम्पत्कुमारो निशितमतिरिति प्राप्तचिह्नः स्वबाल्ये

पुर्यां मैसूरुनाम्न्यां सुविदितपरकालाश्रमे प्राप्तविद्यः ।

पुर्या निर्वर्त्य शास्त्राध्ययनवितरणप्रक्रियासु प्रसक्तः

स्वग्रामे पर्यणैषीत् गुरुजनवचनाद्वेङ्कटाम्बां सुशीलाम् ॥ १६ ॥

तस्यास्तां द्वौ सुपुत्रौ सुरपहरिनिभौ पूर्वजः श्रीनृसिंहः

दैवेच्छा स्यात्कुटुम्बी सपदि मृतिमगात् हन्त तारुण्य एव ।

नाम्नान्यः श्रीनिवासः गुरुजनदयितः मूर्त्युपाह्वः तरस्वी

गङ्गाम्बानामकन्यां परिणयनविधौ स्वीचकाराल्पविद्यः ॥ १७ ॥

विद्यार्थं राजधानीं जिगमिषुमिमं संस्थितं नावि तातः

मा गाः कुत्रापि वत्सेत्यपिहितममतापूर्णवाचा न्यरौत्सीत् ।

नान्यः पन्थेति मत्वा स्वसमयमुचितक्षेत्रकार्येषु युञ्जन्

वार्तोद्योगप्रवीणः पितरमनुसरन् वित्तमानर्ज भूरि ॥ १८ ॥

पुत्रे सम्पत्कुमारः धनगुणनपटौ न्यस्य कौटुम्बभारं

पूर्वं रामानुजार्यैरुषितमितिजनैरादृते मेलुकोट्टे ।

कञ्चित्कालं क्षपित्वा प्रवचनभगवद्दर्शनैः तुष्टचित्तः

काले गच्छत्यलङ्घ्यप्रकृतिनियमतः प्राप विष्णोः पदाब्जम् ॥ १९ ॥

गङ्गाम्बायामपत्यान्यजनिषत हृदानन्ददायीनि पञ्च

श्रीवत्साङ्कप्रसादादनुपमसुखदा पूर्वजा पुत्रिकाभूत् ।

अम्मय्याम्बेति नाम्ना परिणयविधिनादत्त यां सौम्यमूर्तिम्

रामस्वामी युवा यो स्ववसतिमकरोत् हेम्मिगेनामघोषे ॥ २० ॥    

[अनुवर्तते]


No comments:

Post a Comment