Saturday, December 26, 2015

Sanskrit blog: Chandrika (A fairy tale)-17

चन्द्रिका-१७

क्व गार्हकार्यं क्व च पेलवाङ्गी
किं मार्जनाय प्रभवेत् शिरीषम् ।
मयूरपिच्छं खननाय वा किम्
चन्द्रातपः तण्डुलशोषणाय ॥ ७५ ॥

सा चन्द्रिका पाककलानभिज्ञा
नियोजिता पाकगृहे विमात्रा ।
सर्वाणि दैनंदिनखादनानि
पक्तुं सकाले खलु निस्सहाया ॥ ७६ ॥

प्रक्षालनं वेश्मतलस्य पात्र-     
सम्मार्जनं चांशुकधावनं च।
सर्वाणि कार्याणि हि चन्द्रिकायाः
भारा अभूवन् विधिदुर्विपाकात् ॥ ७७ ॥
- - - - 

Sunday, December 20, 2015

Sanskrit blog: Chandrika (A Fairy tale)-16

चन्द्रिका-१६

दासाश्च दास्यः भृतिमात्रतुष्टाः
भृतिं विना तत्यजुराप्तसेवाम् ।
अन्याश्रयं भक्तुमनन्यमार्गा
मृगा इवारण्यमवग्रहार्तम् ॥ ७२ ॥

कर्माण्यनेकानि गृहोचितानि
भूमार्जनादिश्रमसाधितानि ।
भृत्यैर्विना कर्तुमसाध्यमासीत्
यदा कलागात् कुपथं तदैव ॥ ७३ ॥

सुखोचितां भर्तृसुतां विमाता
न्ययोजयत् कर्मणि दासयोग्ये ।
सम्पद्यमानासु विपत्सु नॄणां
मनांसि नूनं कलुषीभवन्ति ॥ ७४ ॥
- - - -

Saturday, December 12, 2015

Sanskrit blog: Chandrika (A fairy tale)-15

चन्द्रिका-१५
शरीरयात्रा पुरतो हि गच्छेत्
दुःखं सुखं चाविगणय्य लोके ।
कलापि कौटुम्बधुरं वहन्ती
वाणिज्यवृत्तौ निरता बभूव ॥ ६९ ॥

कदापि पूर्वं न नियुक्तचित्ता
वाणिज्यकार्ये गृहिणी कला सा ।
एकाकिनी पण्यकलानभिज्ञा
भर्तुः पदे कर्तुमियेष वृत्तिम् ॥ ७० ॥   

आवर्तपूर्णां सरितं गभीरां
कथं तरेत् संप्लवनासमर्थः।
भर्तृक्रियाकौशलसंश्रिता श्रीः
काले गते क्षीणतरा बभूव ॥ ७१ ॥
- - - - 

Saturday, December 5, 2015

Sanskrit blog: Chandrika (A fairy tale)-14

चन्द्रिका-१४

पुत्री पुरैवाभिहता नियत्या
मातुर्वियोगादधुना पितुश्च ।
मृतिं दुरन्तां सहसा निशम्य
दुःखाम्बुधौ गाढतरं ममज्ज ॥ ६४ ॥   

मात्रा विहीना कृपणा सुतप्ता
कथं सहिष्ये जनकस्य मृत्युम् ।
दैवं हतं हन्ति पुनः सदेति
तथ्यं वचो हन्त मयानुभूतम् ॥ ६५ ॥

वृक्षान्निपत्य व्रणितं शयानं
बुभुक्षितो द्रागवधीन्मृगेन्द्रः ।
दारिद्र्यकूपे पतितं क्षुधार्तं
ददंश घोरः क्षयरोगसर्पः ॥ ६६ ॥

पितः कथं मामबलां विहाय
गन्तासि कृत्वा तनयामनाथाम् ।
वात्सल्यपूर्णामृततुल्यवाग्भिः
को प्रीणयेन्मां सततं त्वदन्यः । ६७ ॥

एवं प्रकामं रुदती कुमारी
स्वबाष्पधारार्द्रमुखी त्रियामाः।
निनाय नैकाः प्रततान्धकारे
निरस्तनिद्रा हृदि चन्द्रिका सा ॥ ६८ ॥
- - - - 

Saturday, November 28, 2015

Sanskrit blog: Chandrika (A fairy tale)-13

चन्द्रिका-१३

द्वितीयवैधव्यमवाप्य योषित्
स्वभागधेयानि भृशम् जगर्हे ।
मां प्राप्य दैवोपहतामधन्यां
हा नाथ मृत्योर्वशमाप्तवान् त्वम् ॥ ५९ ॥

गाथास्ति पापी यदि याति सिन्धुं
तत्रापि गुल्फौ न जलेन सिक्तौ ॥  
त्वां सद्गुणाढ्यं परिणीय यन्मे
वैधव्यदुःखं पुनरप्यवाप्तम् ॥ ६० ॥

लब्ध्वा तरोराश्रयमार्तवल्ली
ननन्द धृत्वा स्मितकुड्मलानि ।
तस्याः सुखं तत् क्षणिकं बभूव
बभञ्ज वृक्षं सहसा गजेन्द्रः ॥ ६१ ॥

उत्तुङ्गसौधान् विरचय्य चित्ते
तत्रावसं वैभवदर्पयुक्ता ।
अहंत्विदानीं विभवैर्विहीना
कथं करिष्यामि कुटुम्बरक्षाम् ॥ ६२ ॥

इत्थं प्रलप्य प्रणता चिरेण
पुत्र्यौ निरीक्ष्याश्रुमुखी कुमार्यौ ।
तयोर्भविष्यच्छुभकामनार्थं
कृच्छ्रेण सा तत्र समाहिताभूत् ॥ ६३ ॥
- - - - 

Saturday, November 21, 2015

Sanskrit blog: Chandrika (A fairy tale)-12

चन्द्रिका-१२ 

अपूर्णकामः स समानकामां
गान्धर्वमार्गप्रगृहीतपाणिः ।
द्वितीयभार्यां तनुजाद्वितीयां
सुनन्दनः स्वालयमानिनाय ॥ ५४ ॥

दाम्पत्यसौख्ये निरतौ प्रकामं
तौ दम्पती यापयतः स्म कालम् ।
सखीं स्वसारं सुमुखीमुमाख्यां    
लब्ध्वाऽतुषद्विस्मितचन्द्रिकापि ॥ ५५ ॥ 

अन्योन्यसङ्गात्प्रथमानहर्षे
सख्यौ सदा द्वे ऽचरतां नगर्याम् ।
तयोर्विहाराध्ययनानि चापि
परस्परोपस्थितिमाश्रितानि ॥ ५६ ॥

दिनेषु गच्छत्सु धनार्जनार्थं
वणिग्जगामान्यपुरीं कदाचित् ।
लुण्टाकवर्गैरभिहन्यमानः
तत्रार्दितो जीवितमुत्ससर्ज ॥ ५७ ॥
  
सौदामनीघातनिभं कठोरं
वृत्तान्तमाकर्ण्य मृतेः स्वभर्तुः |
पपात सद्यो भुवि मन्दभाग्या

चक्रन्द चोच्चैः शिशुवत् कला सा ॥ ५८ ॥ 
- - - -  

Saturday, November 14, 2015

Sanskrit blog: Chandrika (A fairy tale)-11

चन्द्रिका-११

मामवेहि वणिजं सुनन्दनं
प्राप्तवित्तबलवैभवं जनम् ।
गेहिनी मम गता दिवं रुजा
मां विहाय तनयां च दुःखिताम् ॥ ५० ॥  

भामिनि त्वदनुरागयाचकं
मां वृणीष्व ससुखं सह त्वया
मद्गृहे तव सुता च वत्स्यती-
त्यब्रवीत्स ललनां सुनन्दनः ॥ ५१ ॥

तस्य रूपविभवैश्च मोहिता
पञ्चबाणविशिखाभिपीडिता ।
कामवह्निशमनार्थमादृता
स्वीचकार वचनं रतार्थिनः ॥ ५२ ॥

आलिलिङ्ग सुदृढं स कामिनीं
तं चुचुम्ब वदनेऽनपत्रपा ।
तत्क्षणादभवतां परस्परं
कामतर्पणविधौ सहायकौ ॥ ५३ ॥
- - - -

Saturday, November 7, 2015

Sanskrit blog: Chandrika ( A fairy tale)-10

चन्द्रिका-१०

एकदाथ नगरस्य वाटिकां
कामदिग्धमनसा स वाणिजः ।
संचचार निभृतं यदृच्छया
कांश्चन स्त्रियमपश्यदागताम् ॥ ४४ ॥

सापि तं मुहुरवेक्ष्य वाणिजं
क्षौमवस्त्रवररत्नभूषितम् ।
स्वेङ्गितप्रकटने ह्यशक्ततां
प्राप्य पादपतलं गता ह्रिया ॥ ४५ ॥

ऐक्षत प्रकटसंगमेच्छया
वाणिजःपृथुनितम्बशालिनीं।
मध्यमे वयसि संस्थितां स्त्रियं
भामिनीमतनुसंहतस्तनीम् ॥ ४६ ॥

चूष्यवस्त्विव हि योषितो वपुः
निर्निमेषनयनेन पीयते ।
तस्य वीक्षणविधानलज्जिता
दृष्टिपातमवनौ करोति सा ॥ ४७ ॥

आससाद मदनाभिपीडितो
तां स्त्रियं विटपिमूलवर्तिनीम् ।
कासि देवि वद जन्म कुत्र ते  
इत्यपृच्छदबलां स वाणिजः ॥ ४८ ॥

मत्पिता दिवमगात् पुरैव मा-
मात्मजासहितनष्टभर्तृकाम् ।
विद्ध्यनाथवनितां कलाभिधा-
मित्युवाच ललनामणिः ह्रिया ॥ ४९ ॥
- - - - 

Saturday, October 31, 2015

Sanskrit blog: Chandrika (A fairy tale)-9

चन्द्रिका-९

चन्द्रिकापि युवतिप्रभां दधौ
फुल्लदुच्चकुचकुड्मलश्रिया ।
प्रापतुश्च जघने विशालताम्
कापि मोहकरुचिर्मुखे बभौ ॥ ३९ ॥

लोलमुग्धपरिधावकेक्षणैः
वायुनुन्नतनुनीलकुन्तलैः ।
भीरुताक्तमृदुहासविभ्रमैः
नूपुरध्वनितमन्दसङ्क्रमैः ॥ ४० ॥                           

आचकर्ष वनिता अपि क्षणात्
चन्द्रिका ससुखमायतेक्षणा ।
किं पुनर्युवजनान् महापुरे
यौवनज्वरसुतप्तदेहिनः ॥ ४१ ॥

चन्द्रिकामहमपश्यमापणे
नेत्रमेलनकृतौ तया सह ।
प्राप्तसौख्यमतुलंत्वितीरितं
स्नेहितेषु तरुणेन केनचित् ॥ ४२ ॥

मद्गृहस्य पुरतः प्रयाति सा
प्रत्यहं मम हि भाग्यदेवता ।
इत्यवोचदपरः कृती युवा
यौवनस्य विविधा गतिर्ध्रुवम् ॥ ४३ ॥
- - - - 

Saturday, October 24, 2015

Sanskrit blog: Chandrika (A fairy tale)-8

चन्द्रिका-८
बाष्पार्द्राक्षीमात्मजां सान्त्वयित्वा
कोपाक्रान्तां स्मेरवक्त्रां चकार ।
क्षुद्बाधां स्वां लीलया नावलोक्य
प्रादादन्नं पीडयन्त्यै सुतायै ॥ ३४ ॥

सोढ्वा पुत्र्या दुर्नयं बाल्यजातं
तस्यै वृत्तिं सज्जनानां शशास ।
स्वच्छायायां आश्रितां वृक्षवत् सा
पुत्रीं सम्यक् सर्वकाले ररक्ष ॥ ३५ ॥

सर्वं कालात् क्षीणतां गच्छतीति
प्राज्ञानां सद्भाषितस्यानुरोधात् ।
शान्ता भूत्वा चन्द्रिका जन्मदस्य
सेवां कर्तुं गूढबाधा प्रयेते ॥ ३६ ॥

तातस्सोऽपि स्वात्मजाप्रीणनाय
पत्नीप्रेम्णा वञ्चितोऽपि स्वदुःखम् ।
गूहन्तस्याः शिक्षणारोग्यवृद्ध्यै
पुत्रीवक्त्रस्मेरबिम्बैर्ननन्द ॥ ३७ ॥

काले याते वाणिजो कामविद्धः
भार्यामन्यां लब्धुमिच्छामवाप ।
चित्रं नैतत् जीविनां स्त्रीसुखेच्छा
सर्वेच्छासु प्रायशः दुर्निवार्या ॥ ३८ ॥
- - - - 

Saturday, October 17, 2015

Sanskrit blog: Chandrika (A fairy tale)-7

चन्द्रिका-७

इत्थं सिद्धश्चन्द्रिकां बोधयित्वा
हर्षोत्सिक्तां तां क्षमामित्यवोचत् ।
विश्वेऽनित्ये शाश्वतं नास्ति किञ्चित्    
निश्चिन्ताभूः न्यस्य भारं रमेशे ॥ २९ ॥

साधुप्रोक्तां वाचमास्वादयन्ती
पुत्र्या साकं सा क्षमा शान्तचित्ता ।
प्रत्यावृत्ता स्वालयं नष्टभीतिः
सन्तः पोष्यश्रेयसे सिद्धहस्ताः ॥ ३० ॥

चित्तं तस्याः शारदाकाशतुल्यं
स्वच्छं शान्तं सर्वदाभूत्तथापि ।
प्राप्तिः तस्याः संसृतौ सीमितासीत्
रोगार्तागादूर्ध्वलोकं जवेन ॥ ३१ ॥

तस्याः पुत्र्याः शोकसंप्लावितायाः
को वा लोके सान्त्वनं हन्त कुर्यात् ।
मातृप्राया का भवेदर्भकस्य
मातानन्या देहिनां सर्ववन्द्या ॥ ३२ ॥     
        
मातू रूपं दृश्यते सर्वतोऽस्याः
वाण्यस्पष्टं श्रूयते सर्वकाले ।
स्पर्शः स्निग्धः भासते स्वप्नमध्ये
वात्सल्यार्द्राह्वानशैली न लब्धा ॥ ३३ ॥
- - - -

Saturday, October 10, 2015

Sanskrit blog: Chandrika (A fairy tale }-6

चन्द्रिका-६

सिद्धो वृद्धो तां दयापूर्णदृष्ट्या
ऽपश्यत् पश्चात् मीलिताक्षो बभूव ।
पश्यन्ती सा तं मुनिं ध्यानमग्नं 
भ्रान्ते चित्ते कामपि प्राप शान्तिम् ॥ २४ ॥

शूलं व्याधेः तत्क्षणादेव नष्टं
दीप्ते दीपे ध्वान्तवत् गेहकक्षे ।
विस्मृत्याधिं शान्तचित्ता ययाचे
साधौ पश्यत्यञ्जसोन्मील्य नेत्रे ॥ २५ ॥

आश्चर्यं मे ग्लानिरन्तर्दधाति
त्वत्कारुण्यौघप्लाविता वल्लरीव ।
मद्देहार्थं कामये नापि किञ्चित्
भूयात् पुत्र्याः मेऽद्वितीयार्थयोगः॥ २६ ॥

ज्ञानी तस्याः प्रार्थनां स्मेरवक्त्रः
शृण्वन् तां स्वप्रेमदृष्ट्याभ्यषिञ्चत् ।
माभीर्वत्से इत्यवोचत्तथैव
प्रादात् पुत्र्यै गुह्यमन्त्रोपदेशम् ॥ २७ ॥

कुर्यान्मन्त्रस्य प्रयोगं त्रिरेव
नो चेत् बाले निष्फलत्वं स गच्छेत् ।
तस्मात् कृच्छ्रेष्वेव मन्त्रप्रयोगः
भूयान्मैतद्विस्मर त्वं कदापि ॥ २८ ॥  
- - - - 

Saturday, October 3, 2015

Sanskrit blog: Chandrika ( A fairy tale)-5

चन्द्रिका-५

वैद्या रुग्णां नैकरीत्या परीक्ष्य
काम्यादन्यं निर्णयं प्राप्तवन्तः ।
रोगस्तस्याः भेषजातीतवृत्तिं
प्राप्तः तस्माद्दुर्गमः स्वास्थ्यमार्गः ॥ १९ ॥

वैद्या ऊचुर्वाणिजं ते प्रियायाः
भैषज्यार्थं कुर्महे सर्वयत्नान् ।
दैवायत्तं स्वास्थ्यमस्याः इदानीं
नोपेक्ष्यः स्यादादितो व्याधिवह्निः ॥ २० ॥

काले काले सेव्यमाना स्वभर्त्रा
मृत्योर्भीताऽभक्षयत् श्रद्दधाना ।
सर्वान् जायून्वैद्यदत्तान् तथापि
ग्रीष्मे कुल्येवाभजत्कार्श्यमाशु ॥ २१ ॥

दीना तन्वी म्लानपुष्पोपमा सा
स्वास्थ्यप्राप्तिं काङ्क्षमाणा कथञ्चित् ।
द्रष्टुं याता तापसं सुप्रसिद्धं
आर्तानां वै ज्ञानिनो विष्णुकल्पाः ॥ २२ ॥

पूज्य ज्ञानिन् आश्रितानां शरण्यं
दीना चाहं प्रश्रिता त्वां प्रपद्ये ।
व्याधित्रस्तामेकपुत्रीं च साध्वीं
कारुण्याब्धे पाहि मामित्यवोचत्॥ २३ ॥
- - - - 

Saturday, September 26, 2015

Sanskrit blog: Chandrika (A fairy tale)-4

चन्द्रिका-४

याते काले चन्द्रिकाभूत्कुमारी
शालां यान्ती स्नेहितानां समूहे ।
पित्रोः तस्याः इङ्गितेष्टार्थसिद्धौ
प्रेम्णा सर्वं कुर्वतोरात्मतृप्त्यै ॥ १५ ॥

पुत्र्यां शुभ्रैः हासकल्लोलफेनैः
आनन्दाब्धौ मज्जयन्त्यामुभौ तौ ।
व्याधिग्राहः प्राहरत् द्राक्क्षमां तां
ईर्ष्याग्रस्तं किं भवेद्दैवमेवम् ॥ १६ ॥

व्याधेर्बाधां दुस्सहां सा कथञ्चित्
सोढुं येते आत्मजाक्षोभभीत्या ।
आप्तानां वै शोभनाकांक्षया यत्
कुर्वन्त्याशाबाधनं सम्भवेत्तत् ॥ १७ ॥

व्याधिव्याधः वागुरां ग्लानिरूपां
तस्या देहे कोमले क्षेपयित्वा
योषैणीं तां रोदयामास यावत्
वैद्यान् भर्तानाययत्तावदेव॥ १८ ॥ 
- - - - 

Saturday, September 19, 2015

Sanskrit blog: Chandrika (A fairy tale)-3

चन्द्रिका-३

कुतूहलप्रेरितचेष्टनोद्यता
सुता यदा भ्राम्यति वेश्मनि द्रुतम् ।
तया कृतः नूपुरशिञ्जितस्वनः
कुटुम्बसङ्गीतलयः प्रतीयते ॥ ११ ॥

मनोज्ञमस्पष्टमुदीरितं तया
क्षमा यदाम्बेति पदं प्रशुश्रुवे ।
विवेद सौख्यं परमं तथा मुनिः
महेशसालोक्यपदे यथा भजेत् ॥ १२ ॥    

यदा सुता प्रश्नसुमैः शतैः क्षमाम्
अवाकिरत् रम्यपदैर्निरन्तरम् ।
तदुत्तरप्राप्तिमुपेक्ष्य चुम्बिता
मुखेऽम्बया वाक्प्रतिबन्धनाशया ॥ १३ ॥

पुराणरामायणभारतोद्धृताः
कथाः पिता श्रावयति स्म चन्द्रिकाम् ।
प्रदोषकाले नलिनैःसहात्मजा-
विलोचने मीलत इत्यपेक्षया ॥ १४ ॥
- - - - 

Saturday, September 12, 2015

Sanskrit blog: Chandrika (A fairy Tale)-2

चन्द्रिका-२

यदार्भकः सर्तुमथ प्रवर्तते     
पुरः प्रयासेन शनैः स्ववक्षसा ।
त्रिविक्रमक्रान्तिनिभस्तयोस्तदा
हिमालयारोहणवन्महोत्सवः ॥ ६ ॥

तडित्प्रभावत्स्फुरदुज्ज्वलस्मितं
प्रदर्शयन्तीं तनयां यदृच्छया ।
क्षमा निजाङ्के विनिवेश्य हर्षिता
मुहुर्मुहुः चुम्बति नैव तृप्यति ॥ ७ ॥

वचोभिरप्यर्थविवर्जितैः शिशोः
पिता त्वभिप्रायशतान् हि बुध्यते ।
यथाम्बरे मेघपरम्पराकृतौ
अवैति बालः मृगरूपशृङ्खलाम् ॥ ८ ॥

स्वकायमुद्धृत्य करौ धरातले
निवेश्य जानुद्वयमप्यसौ सुता ।
यदा परिक्रामति वीक्षितुं जगत्
निमज्जतस्तौ खलु हर्षसागरे ॥ ९ ॥

विनाश्रयं तिष्ठति चन्द्रिकाद्य वै
अहो परिक्रामति भित्तिमाश्रिता ।
विनावलम्बं चलितुं प्रवर्तते
इति प्रवृत्तानि महांसि तद्गृहे ॥ १० ॥
- - - -   

Saturday, September 5, 2015

Sanskrit Blog: Chandrika (A fairy Tale)-1

चन्द्रिका-१

उवास कश्चिद्वणिजः स्वकर्मणा
हरेः कृपापात्रगतो विभूतिमान् ।
प्रियासमेतो नगरे महापुरे
स्वधर्ममाश्रित्य सुनन्दनाभिधः ॥ १ ॥

सुनन्दनस्याप्रतिमा वधूः क्षमा
स्वभर्तुरिष्टा गुणरूपसम्पदा ।
परस्परश्रीप्रथनेन बन्धुरौ
विभावरीन्दू इव तौ बभूवतुः ॥ २ ॥

तयोर्द्वयोः धर्म्यसुखेषु सक्तयोः
अजायतापूर्वसुखप्रदा सुता ।
प्रमोदयन्ती पितरौ स्वलीलया
शरीरबद्धार्जितसत्कृतिर्यथा ॥ ३ ॥

सुतप्तजाम्बूनदवर्णभास्वरा
शिरीषपुष्पादपि कोमलाकृतिः ।
विलोकनेनैव महार्घहर्षदा
यथार्थनाम्नी खलु चन्द्रिकाभिधा ॥ ४ ॥

शिशुर्जनन्याः स्तनपानवाञ्छया
यदा रजन्यामरुदत् पिता द्रुतम् ।
प्रियात्मजाप्रेमतुलानवस्थितो

प्रसुप्तपत्नीं कथमप्यबोधयत् ॥ ५ ॥
- - - - 

Saturday, August 29, 2015

Sanskrit blog: An Ode to the ScientificSpirit-37

विज्ञानसंस्कृतिः-३७

विज्ञानमुत्कृष्टसाधनं केवलम्
मनुजो विविच्य तत् जनहितं साधयेत्
उपयुज्य सादरं नो चेद्विनाशो हि
सकलजगतोऽस्माद् हि कारणात् ज्ञानेषु
मानवविवेचनज्ञानमतिरिच्यते
तज्ज्ञानसंस्कृतेस्ताडयत जयडिंडिमम् ॥ ३८ ॥
- - - -      

Saturday, August 22, 2015

Sanskrit blog: An Ode to the Scientific Spirit-36

विज्ञानसंस्कृतिः-३६

जलवायुभूमिप्रदूषणमनियमितम्
प्राणिनामन्तकः सद्यो भवेदिति हि
कथयन्ति विज्ञानिनो शृणुत तान् जनाः
सर्वथा प्रकृतिप्रदूषणस्तम्भनं
कार्यमित्यवगम्य तत्कर्म साधयत
तज्ज्ञानसंस्कृतेस्ताडयत जयडिंडिमम् ॥ ३७ ॥
- - - -  

Saturday, August 15, 2015

Sanskrit blog: An Ode to the Scientific Spirit-35

विज्ञानसंस्कृतिः-३५

विज्ञानयाने तु वेगेन सञ्चलति
भूगतोर्जाव्ययात् उष्णतात्वेधते
हिमानी प्रवहति च जलसंप्लवो भवति
वर्धते सागरः सीमानमुल्लङ्घ्य
कृच्छ्रस्य वारकःविज्ञानमेवास्ति
तज्ज्ञानसंस्कृतेस्ताडयत जयडिंडिमम् ॥ ३६ ॥
- - - -  

Saturday, August 8, 2015

Sanskrit blog: An Ode to the Scientific Spirit-34

विज्ञानसंस्कृतिः-३४

वैद्यशास्त्रे प्रगतिरवितर्क्यसफलतां
प्राप्ता नु नूत्नसफलागदाः मानवं
स्वस्थं प्रकुर्वन्ति शल्यतन्त्रज्ञास्तु
अन्यदेहाङ्गानि लीलया युञ्जते
रोबोटयन्त्राणि शस्त्रवैद्यास्त्वहो
           तज्ज्ञानसंस्कृतेस्ताडयत जयडिंडिमम् ॥ ३५ ॥ 
- - - -      

Saturday, August 1, 2015

Sanskrit blog: An Ode to The Scientific Spirit-33

विज्ञानसंस्कृतिः-३३

कृतकधीयन्त्राणि गगने पतङ्गवत्
डयने समर्थाणि शत्रुजननाशे च
चतुरङ्गखेलने वृद्धजनसेवने
गृहकार्यनिर्वहणतन्त्रे च मतिमतो
तद्यन्त्रसर्जने कारणान् संस्मृत्य

तज्ज्ञानसंस्कृतेस्ताडयत जयडिंडिमम् ॥ ३४ ॥
- - - - 

Saturday, July 25, 2015

Sanskrit blog: An Ode to the Scientific Spirit-32

विज्ञानसंस्कृतिः-३२

चलदूरवाण्यैव कर्षका वणिजश्च
कर्मकाराः स्वकार्यार्थमविरतमहो
सर्वत्र लीलया संलापमग्ना हि
वैद्युतान्तर्जालतन्त्रेण जगदिदं
करतलामलकवत् ज्ञानगोचरमभूत्

तज्ज्ञानसंस्कृतेस्ताडयत जयडिंडिमम् ॥ ३३ ॥
- - - - 

Saturday, July 18, 2015

Sanskrit blog: An Ode to the Scientific Spirit-31

विज्ञानसंस्कृतिः-३१

स्वातन्त्र्यपूर्वभारतदेशसञ्जात-
विदितहरगोविन्दखोराननामान-
मद्भुतपरीक्षकं येन प्रदर्शितो
जीवसूत्रग्रथनमार्गः प्रयोगैश्च
स्मरन्तो नोबेलुपायनोपार्जकम्

तज्ज्ञानसंस्कृतेस्ताडयत जयडिंडिमम् ॥ ३२ ॥
- - - -  

Saturday, July 11, 2015

Sanskrit blog: An Ode to the Scientific Spirit-30

विज्ञानसंस्कृतिः -३०
व्योमशास्त्रज्ञेषु निष्णातमप्रतिम-
धीशालिनं चन्द्रशेखरं नक्षत्र-
-गणगात्रसीमानमधिकृत्य साधितः
चन्द्रमर्यादेति विख्यातवरविधिः
येन नोबेल्‍पदकजयिनं समादृत्य

तज्ज्ञानसंस्कृतेस्ताडयत जयडिंडिमम् ॥ ३१ ॥
- - - -