Saturday, January 30, 2016

Sanskrit blog: Chandrika (A Fairy tale)-22

चन्द्रिका-२२

मन्द्रस्पष्टश्लक्ष्णवर्णाभिरामैः
वात्सल्याक्तप्रेमपूर्णैर्वचोभिः ।
वीणानादान्मञ्जुलैः सान्त्वयन्ती
भीतां कन्यां दिव्ययोषित् बभाषे ॥ ९१ ॥

मा भीर्वत्से विद्धि मां त्वत्सहायां
मातृप्रायां त्वत्सुखोदर्ककर्त्रीम् ।
प्रोक्तैर्मन्त्रैः सत्वरावाहितास्मि
किं ते कार्यं किं च कृच्छ्रं वदास्ति ॥ ९२ ॥

तस्या देव्याः शीतलैः स्निग्धवाग्भिः
नष्टे तापे भीरुतां द्राग्विहाय ।
देवीं भक्त्या चन्द्रिका सम्प्रणम्य
मन्दं मन्दं प्रश्रिता प्रत्युवाच ॥ ९३ ॥

देवि त्वं मे प्रार्थनां पूरयस्व
सर्वे कार्याण्यद्य मह्यम् विमात्रा ।
निर्दिष्टान्यन्यूनमारात्समाप्तिं
यान्तु त्वकारुण्यशक्तिप्रसादात् ॥ ९४ ॥

वत्से कार्यस्थानमादेशयेति
प्रोक्ता यावत् पाकशालां निनाय ।
गच्छ्न्त्यग्रे चन्द्रिका तावदेवा-

पश्यत् भ्रान्ता कल्पनातीतदृश्यम् ॥ ९५ ॥ 
- - - - 

Saturday, January 23, 2016

Sanskrit blog: Chandrika (A Fairy tale)-21

चन्द्रिका-२१

एकान्ते सा साधुवर्योपदिष्टं
मन्त्रं भक्त्या कौतुकाक्रान्तचित्ता ।
नेत्रे रक्ते मीलयन्ती जजाप
तापग्रस्ता बद्धपद्मासनार्ता ॥ ८८ ॥

मन्त्रं सञ्जप्यादरेणाञ्जलिं च
बद्ध्वा चक्षुष्यायताक्ष्युन्मिमील ।
यावत्तावत्काचनाप्राकृता स्त्री
प्रत्यक्षाभूत्बिभ्रती दिव्यदीप्तिम् ॥ ८९ ॥

ज्योत्स्नाशुभ्रस्मेरवक्त्रा बभासे
देवी काष्ठाः दीपयन्ती स्वकान्त्या ।
नेत्राभ्यां कारुण्यपीयूषधारां
सिञ्चन्त्यार्तक्लेशसन्तापहन्त्रीम् ॥ ९० ॥   

मन्द्रस्पष्टश्लक्ष्णवर्णाभिरामैः
वात्सल्याक्तप्रेमपूर्णैर्वचोभिः ।
वीणानादान्मञ्जुलैः सान्त्वयन्ती
भीतां कन्यां दिव्ययोषित् बभाषे ॥ ९१ ॥
- - - - 

Saturday, January 16, 2016

Sanskrit blog: Chandrika (A Fairy tale)-20

चन्द्रिका-२०

योमासीत्प्राक्चन्द्रिकायाः सखीव
सा मेने तामात्मकर्मार्थदासीम् ।
तस्याः भूषावेशरूपक्रियासु
दासीवत्तां चन्द्रिका सेवते स्म ॥ ८४ ॥

इत्थं दासीकर्मसु न्यस्तचित्ता
श्रान्ता कार्यात् सज्वराभूत्कदाचित् ।
मान्द्यं तस्याः वीक्षमाणा विमाता
भूयो भूयो दण्डयामास तन्वीम् ॥ ८५ ॥

कोपाविष्टान्यानि कार्याणि चैव
कर्तुं तामाज्ञापयत् निर्घृणा सा ।
यस्या आसीन्नित्यकार्यंह्यशक्यं
तस्या साध्यं किं भवेदन्यकार्यम् ॥ ८६ ॥

एकत्रासीत् श्यामलः पात्रराशिः
अन्यत्रासीत् कश्मला वस्त्रपङ्क्तिः ।
किं कर्तव्यं चिन्तयन्तीत्यकस्मात्
सस्मारार्ता पूर्ववाक्यानि साधोः ॥ ८७ ॥
- - - - 

Saturday, January 9, 2016

Sanskrit blog: Chandrika (A fairy tale)-19

चन्द्रिका-१९

रत्नस्यूतानर्घवासांसि यस्याः
शर्वर्यां च प्रास्फुरन्नभ्रदीप्त्या ।
अद्याप्रातः पाककर्माविलानि
म्लानिं प्रापुः पात्रनिर्णेककार्यात् ॥ ८१ ॥

या शिष्ये सूर्योदयानन्तरं च
सा प्राबोधि द्राक् हि रात्रिक्षयात् प्राक् ।
नो चेत् कष्टं दण्डनं सा सहेत
निःसन्देहं तर्जनां वा विमातुः ॥ ८२ ॥

या शेते स्म प्रस्तरे पिच्छपूर्णे
आर्तास्वप्सीत्कर्कशे दारुतल्पे ।
बाहुं वामं चन्द्रिका स्वोपधानम्    
कृत्वा श्रान्ता वल्लरीकोमलाङ्गी || ८३ ॥
- - - -

Friday, January 1, 2016

Sanskrit blog: Chandrika-(A fairy tale)-18

चन्द्रिका-१८

xxx
यस्याः हस्तौ कन्दुकक्रीडयास्तां
रक्तावद्यप्रापतुःकृष्णवर्णम् ।
स्थालीवेश्मक्षालनाच्चन्द्रिकायाः
काले हन्त श्लक्ष्णतां त्यक्तवन्तौ ॥ ७८ ॥

या लेखन्या पत्रपृष्ठे व्यलेखीत्
सा शोधन्या मार्जने न्यस्तचित्ता ।
या विद्यार्थं पाठशालां जगाम
साद्य क्रेतुं पण्यशालामुपैति ॥ ७९ ॥

यस्याः वक्त्रं सर्वदासीत्स्मिताक्तं
अद्य म्लानं भीतिपूर्णं विवर्णम् ।
यासीत् कन्या प्रस्फुरच्चञ्चलाक्षी
साभूद्दीना व्याघ्रभीता मृगीव ॥ ८० ॥  
- - - -