Monday, May 25, 2020

विज्ञानसूक्तिः-६


विज्ञानसूक्तिः-६


अविरलघनतां ये लोहवत् प्राप्तवन्तो
स्वकृतिजलविमग्नाः कर्मदक्षा भवन्ति।
सुविरलघनतां ये काष्ठवत् प्राप्तवन्तः
स्वकृतिषु न विमग्नास्तेऽपवाह्या भवन्ति॥


Those who are densely solid like metal get immersed in their work and become efficient. Those who are loosely solid like a log of wood do not get immersed in their work and will get removed.
- - - -

विज्ञानसूक्तिः-५


विज्ञानसूक्तिः-५


अन्योन्यसङ्कर्षणचोदितौ यथा न्यूटन्-विधिं पालयतो धराविधू ।
आचार्यशिष्यौ चरतस्तथादृतौ परस्पराकर्षणबद्धमानसौ ॥
- - - -
The preceptor and the disciple act together respectfully with their minds bound by a mutual attraction in the manner the earth and the moon follow Newton's law propelled by their mutual attraction.
- - - -

Sunday, May 24, 2020

धरा

रक्ताधरा


पयोधराश्लिष्टसूर्यकरात्ताद्रिकटी किमु ।
रक्ताधरा तमन्वेति त्यक्तलज्जा दिगम्बरा॥
- - - -