Monday, October 28, 2019

वृत्तकुसुमार्पणम्



             

               
वृत्तकुसुमार्पणम्
पूर्वार्धम्
योगमुद्रामुपारूढं नरसिंहं हृदि स्मरन् ।
वृत्तलक्षणजिज्ञासुः नामसंकीर्तनं हरेः ॥
कुर्वन्नाप्नोत्ववगमं वृत्तानां लक्षणे जवात् ।   
इति सञ्चिन्त्य यतते कर्तुमेषां कृतिं ह्रिया ॥
गोरूरुग्रामसञ्जातः शेल्वपिल्लैसुतोऽल्पधीः ।
मूर्त्युपाह्वः श्रीनिवासः सावधानं निबोधत ॥
प्रारम्भकांशाः शास्त्रस्य पूर्वार्धेऽत्र दर्शिताः ।
ह्रस्वाक्षरोच्चारणाय यः कालः समपेक्षितः ॥
स एकमात्रामित इत्युच्यते पूर्वसूरिभिः। 
दीर्घाक्षरमनुस्वारविसर्गान्ताक्षराणि च ॥  
मात्राद्वयमितानीति च्छन्दःशास्त्रे निगद्यते।
संयुक्ताक्षरपृष्ठस्थं द्विमात्रमिति गण्यते ॥  
ह्रस्वाक्षरं चेत्त्पादान्ते द्विमात्रं तदपि स्मृतम् ।
एकमात्रामितः कालः लघुरित्यादृतैर्बुधैः ॥
द्विमात्राप्रमितस्तावद्गुरुरित्यभिधीयते ।
छन्दसां लक्षणं प्रोक्तुं सुकरं भवतादिति ॥
अक्षराणि त्रिशः पद्ये गुम्फितान्यादितः क्रमात् ।
तमक्षरगणं प्राहुः वृन्दं त्र्यक्षरसम्मितम् ॥ 
लघ्वादिर्यगणः प्रोक्तः रगणः लघुमध्यमः ।
लघ्वन्तस्तगणश्चाथ गुर्वादिर्भगणः स्मृतः ॥  १०
गुरुमध्यस्तु जगणः गुर्वन्तः सगणो भवेत् ।
नगणः स्यात्सर्वलघुर्मगणो लघुवर्जितः ॥  ११
यत्रावश्यो विरामः स्यात् पद्यवाचनकर्मणि ।
तत्स्थानं यतिमाहुः सा पादान्ते नियता भवेत् ॥  १२
यतिस्थाने पदान्तस्स्यादितिच्छन्दोविदां मतम् ।
प्रदर्श्यन्तेऽत्रोत्तरार्धे हृद्यवृत्तानि कानिचित् ॥ १३
समवृत्तस्याद्यपादे दृश्यते वृत्तलक्षणम् ।
यत्राक्षरगणस्याद्यमक्षरं गणसूचकम् ॥ १४
"यशस्विन्" यगणं ब्रूते "रक्ष मां" रगणं तथा । 
"तृप्तोऽस्मि" तगणं वक्ति "सततं" सगणं तथा ॥ १५
भगणं "भार्गव"पदं सूचयत्यत्र पश्यत।  
"जयन्त"पदमेवं हि जगणं सूचयेदिह ॥ १६
तथा "निमिष"शब्दस्तु निर्दिशेन्नगणं स्तुतौ । 
"माजाने" मगणं ब्रूते "हरे" लघुगुरू तथा ॥  १७
स्तोत्रे "विष्णो"ऽथवा "शौरे" गुरुद्वन्द्वे प्रयुज्यते ।
पुनरुक्तिनिरोधार्थं युज्यन्तेऽन्यपदानि च ॥  १८
क्वचिल्लघुगुरुद्वन्द्वं गुरुद्वन्द्वं गुरु क्वचित् । 
पृथङ्निर्दिश्यते तत्र हेतुर्यतिनिबन्धनम् ॥ १९
पद्योत्तरार्धे दत्तौ स्तः यत्तिःवृत्तस्य नाम च ।
गुणाश्च वसवश्चैव मुनयोऽन्यपदानि च । २०
संख्यावाचीनि युज्यन्ते यतिनिर्देशने क्वचित् ॥
न सर्वेषां तु वृत्तानां लक्षणं दिश्यतेऽधुना ॥ २१
निर्दिशेदन्यवृत्तानि यथानिर्दिष्टमञ्जसा ।
बाल एव यथाशक्ति च्छन्दोव्युत्पत्तिहेतुना ॥   २२
उत्तरार्धम्
तृप्तोऽस्मि तुष्टोऽस्मि जयन्त शौरे
गोविन्द नारायण कृष्ण विष्णो ।
नाम्नेन्द्रवज्रेति वदन्ति लोके
छन्दोविदः वृत्तमिदं प्रतीच्छ ॥ २३
जयन्त तुष्टोऽस्मि जयेश शौरे
रमेश लक्ष्मीश मुकुन्द विष्णो ।
उपेन्द्रवज्रेति बुधैः प्रतीतं 
समर्प्यते पादयुगे तवात्र ॥  २४
शौरे विष्णो राम हे रक्ष शार्ङ्गिन् 
त्रातासि त्वं मत्प्रमादान् क्षमस्व ।
भिद्येतादौ देव वर्णैश्चतुर्भिः
शालिन्याख्यं वृत्तमेतत्प्रतीच्छ ॥ २५
रक्ष मां निमिष राम हे हरे
कृष्ण शार्ङ्गधर राघव प्रभो ।
आमनन्ति कवयो रथोद्धतां-
वृत्तमेतदधुना समर्प्यते ॥ २६
रक्ष मां निमिष भार्गव शौरे
राम हे वरद केशव कृष्ण ।
स्वागतेति विदितं कविवृन्दे
सन्निधौ तव समर्पितमद्य ॥ २७
भार्गव भावन भूषण शौरे
श्रीधर केशव मोहनमूर्ते ।
दोधकमेतदितिप्रथितं भोः 
स्वीकुरु मामव राघव विष्णो ॥  २८
तृप्तोऽस्मि तुष्टोऽस्मि जयन्त शौरे
जनेश तोत्रास्त्र जयेश विष्णो ।
उपेन्द्रवज्रा क्वचिदिन्द्रवज्रा
नाम्नोपजातिः कृपया प्रतीच्छ ॥ २९
भार्गव विष्णो निमिष यशस्विन्
भूषण शौरे दमय ममत्वम् ।
भूतयतिस्स्यादिह नरकारे
मौक्तिकमालां वरद गृहाण ॥ ३०
रक्ष मां निमिष जयन्त विष्णो
प्रत्यहं वितर मनः प्रशान्तिम् ।
अक्षरैर्भवति यतिस्तु षड्भिः
चन्द्रिकाख्यनववृत्तमवेहि ॥ ३१
रक्ष मां निमिष भार्गव शौरे
पुष्कराक्ष मधुसूदन कृष्ण ।
नूत्नवृत्तमिह नन्दननाम
प्रार्थये भवतु तेऽमितभोग्यम् ॥ ३२
जयन्त तृप्तोऽस्मि जयेश राम हे
मुकुन्द गोविन्द रमेश मध्वरे ।
वदन्ति वंशस्थमिदं पुरातनाः
समर्पयाम्यत्र तवांघ्रिपङ्कजे ॥   ३३
सततं सुमते सदयं सहसे
मम मन्दमतिं मम धार्ष्ट्यमहो । 
कथयन्ति हि तोटकमेतदिति 
प्रथिताः कृपयानुगृहाण हरे ॥  ३४
निमिष भार्गव भावन राम हे
वरद केशव माधव रक्ष माम् ।
द्रुतविलम्बितमद्य मयार्पितं
सदयमद्य गृहाण बलानुज ॥ ३५
तृप्तोऽस्मि तुष्टोऽस्मि जयन्त राम हे
गोविन्द लक्ष्मीश नमामि मध्वरे ।
मयेन्द्रवंशं गदितं विरच्यते
प्रतीच्छ देवेश रमेश हे हरे ॥ ३६
यशस्विन् यथेष्टं यदीत्थं यतेऽहं
कवित्वे क्षमस्व प्रभो वेङ्कटेश ।
भुजङ्गप्रयाते मदीयं प्रयासं
प्रतीच्छात्र दोषानशेषान्क्षमस्व ॥  ३७
निमिष यशस्विन् नियम यतेऽहम्
मम कविताया कुसुममकिञ्चित् ।
तव पदयुग्मे सपदि निधातुं
वितरतु तोषं कुसुमविचित्रा॥ ३८
राम हे रक्ष मां रंहसा राविणम्
कृच्छ्रगर्ते गतं श्रीनिधे मध्वरे ।
पण्डिता मण्डिता सृग्विणीं मन्वते
वृत्तमेतत्प्रभो स्वीकुरु प्रार्थये ॥ ३९
सततं भार्गव रक्ष मां यशस्विन् 
सदयं सान्त्वय दुःखितं कृपालो ।
मधुराख्यं नवमर्पयामि वृत्तं
यदि हृद्यं न भवेत्तदा क्षमस्व ॥ ४०
माजाने निमिष जयन्त रक्ष मां भोः
कंसारे वरद रमेश राम शौरे ।
प्रोक्तं यद्गुणयतिः प्रहर्षिणीति
प्रेम्णा ते पदयुगले समर्पयामि ॥ ४१
निमिष भार्गव जयन्त जनेश भोः
वरद केशव रमेश हरे प्रभो ।
अभिनवं तव पदेऽद्य निवेशितं
मदनिकाख्यमिह वृत्तमधोक्षज ॥ ४२
तृप्तोऽस्मि भार्गव जयन्त जयेश शौरे
गोविन्द केशव रमेश रथाङ्गपाणे ।
ख्यातं वसन्ततिलकेति कविप्रधानैः
वृत्तं भवत्पदयुगेऽद्य समर्पयामि ॥  ४३
निमिष राम विष्णो रक्ष मां रम्यमूर्ते 
शमय कामबाधां दुर्भरां सत्वरं मे ।
बदरिकाख्यवृत्ते सप्तवर्णैर्यतिः स्यात्
इदमपूर्वमीश प्रार्थये स्वीकुरु त्वम् ॥ ४४
निमिष नियम विष्णो रक्ष मां राम शौरे
वरद सुखद भक्तं पश्य मां सत्यवाक्य ।
यतिरिह वसुसंज्ञा मालिनीति प्रसिद्धं
तवपदयुगलेऽहं वृत्तमार्तोऽर्पयामि ॥  ४५
यतेऽहं माजाने निमिष सततं भार्गव हरे
कवित्वे वैदुष्यं न मयि सुतरां यादवपते ।
यतिः षद्भिर्वर्णैरिह शिखरिणीवृत्तमधुना
प्रतीच्छेदं विष्णो परिहर मदीयानघगणान् ॥ ४६
जगत्सु सततं हरे नियम राम हे रक्षकाः
भवन्ति न भवद्विधाः प्रणतपालने जागराः । 
रमेश भुवि कथ्यते बुधजनेषु पृथ्वीति यन्-
मयात्र हि समर्प्यते यतिरिहाष्टवर्णैः प्रभो ॥  ४७
शौरे विष्णो शार्ङ्गिन् निमिश सुमते भूषण हरे
दृप्तं मत्तं दुष्टं शमद सुरुचे मामव विधो । 
वृत्तं संरम्भाख्यं ऋतुयतियुतं स्वीकुरु नवम्
प्रीत्यै भूयात्तेऽदो वरद करुणाब्धे नरहरे ॥ ४८
विष्णो शौरे निमिष सततं रक्ष मां राम दासं
प्रह्वं भक्तं रघुवर हरे देव कारुण्यमूर्ते ।
मन्दाक्रान्तेत्यभिहितमिदं वृत्तमास्वाद्यलास्यं
त्वत्पादाब्जे मुनियतियुतं न्यस्य शान्तिं व्रजामि ॥ ४९
 
शौरे विष्णो यशस्विन् निमिष सुमते भार्गव हरे 
पश्चात्तापात्प्रदग्धं वरद कृपया पारय भवात् ।
नव्यं कल्याण्याख्यं मुनियतियुतं स्वीकुरु हरे   
प्रीत्यै भूयात्तुभ्यं सहृदयहितं माधव विभो ॥  ५०
माजाने सततं जडोऽस्मि सुमतेऽतृप्तोऽस्मि तप्तोऽस्मि भोः 
शान्तिं देहि भवत्कटाक्षसलिलैर्मद्विग्रहं स्नापयन् । 
वर्णैर्द्वादशभिर्यतिर्नियमिता शार्दूलविक्रीडिते 
वृत्तेऽस्मिन् भवते समर्पितमिदं लक्ष्मीप्रिय स्वीकुरु ५१
विष्णो शौरे यशस्विन् नियत नियम ते देव तृप्तोऽस्मि दासः
कंसाराते विधातः मधुमथन हरे चक्रपाणे दयालो ।
यस्मिन् द्विः स्यान्मुनियतिनियमः स्रग्धरेतीरिते भोः 
तत्त्वत्प्रीत्यै कृपालो तवपदयुगले सादरं निक्षिपामि ॥ ५२
सुमते सततं जयन्त भोः सदयं भावन रक्ष मां हरे ।
ललितेति बुधैः कथितेऽस्मिन् तव नेत्रद्युतिपातमादिशेः ॥   ५३
वरद निमिष रक्ष मां यशस्विन्  
नियम जनन्त जनेश रामभद्र ।
तव पदयुगले निवेश्य भक्त्या                                     
दृढचरणां प्रणमामि पुष्पिताग्राम् ॥ ५४
वृत्तकुसुमानि तवपदयुगले भक्त्या समर्पितानि हरे ।
स्वीकुर्वकिञ्चननृणा सुरभिःप्रसरतु तव करुणया ॥
              ------------
५५