Wednesday, May 18, 2011

Sanskrit blog-A modern fable

गृध्रशशौ

उत्तुङ्गवृक्षे ससुखं निषण्णं गृध्रं क्रियाहीनमवेक्ष्य कंचित्

धरानिविष्टः शशकस्तमूचे साध्या नु किं निष्क्रियता मयापि ।।

किं संशयं मित्र, सुखेन तिष्ठेत्युक्तो स भूमौ निषसाद तूष्णीं ।

हन्त क्षुधार्तेन स जंबुकॆन व्यापादितो भक्षित एव तूर्णम् ।।

उच्चैः स्थितस्यैव हि जीवयात्रा सिद्ध्येत् न कुर्वन्नपि कर्म किञ्चित् ।

अन्योऽनुवृत्तिं यदि कर्तुंमिच्छेत् ध्रुवं विनश्येत् शशवत् स शीघ्रम् ॥

A rendering in Sanskrit of a modern fable:

An eagle was sitting on a tree resting, doing nothing.
A small rabbit saw the eagle and asked him, 'Can I also sit like you and do nothing?'
The eagle answered: 'Sure, why not.'
So, the rabbit sat on the ground below the eagle and rested.

All of a sudden, a fox appeared, jumped on the rabbit and ate it.
Moral of the story:
To be sitting and doing nothing, you must be sitting very, very high up.

- - - -

Saturday, May 14, 2011

Sanskrit blog-Ode to a pet dog

शुनकगीतम्

आत्मन्यप्यधिकं मयि त्वमनिशं सक्तो ददासि स्वकम्

कृत्स्नं यद्यपि ते मदीयमणुकं खाद्यं स्थलं प्रेम च |

दत्तं मे वदनं यदानवरतप्रेम्णा त्वया लिह्यते

स्वर्गानन्दविडम्बनं मम तदा धन्योऽस्मि हे कुक्कुर ।।

सत्यं त्वं न भवेर्मदीयमखिलं बह्वाश्रयं जीवितम्

संपूर्णं न भवेत् तथापि शुनक त्वत्स्पर्शसौख्यं विना ।

प्रेत्य त्वं यदि यास्यसि प्रियसख स्वर्गेतरं सत्पदम्

स्वर्गं चापि विहाय तत्पदमहं गन्तास्मि निस्संशयम् ॥

Above is a rendering of well-known sentiments expressed by dog-lovers.
- - - -

Tuesday, May 10, 2011

Sanskrit blog: a quote

गतं शोकप्रदं चैव भयप्रदमनागतम् ।

न चिन्तयन् स्मेरवक्त्रो जीवेद्धीरः क्षणात् क्षणम् ॥

Rough rendering of a quote:

Never Think Hard about PAST,
It brings Tears...
Don't Think more about FUTURE,
It brings Fears...
Live this Moment with a Smile,
It brings Cheers.!!!!”