Wednesday, April 29, 2020

खल्वाटः


खल्वाटः

खल्वाटःकश्चिदाटाविरतमनुदिनं ह्यन्विषन् भेषजं तत्

येन स्वस्मिन् विशाले स्फुरदरुणमरौ मस्तके भासमाने ।

किञ्चिद्वस्त्वङ्गनानामभिमतमनिशं केशनाम प्ररोहे-

दित्याशानुन्नचित्तो विधिलिखितमहो व्यर्थमेवास्य कृत्यम् ॥ 

The bald-headed

A certain bald-headed person wandered daily continuously in search of medicine with the help of which that special object called "hair" always admired by ladies may grow on his broad pate, a sparkling red desert. Alas, as fate would have it, his effort was just a failure. 
 -------------- 

Tuesday, April 21, 2020

करोना




तदाभूत् पूर्वाह्ने जननिबिडपार्श्वो नृपपथः
चतुष्चक्रैर्व्याप्तः सततघनघंटारवकरैः ।
इदानीं सुप्तः किं नहि भयजमूर्छाप्रतिहतः
करोनाभीतोऽसौ गतरवनिशीथभ्रमकरः ॥

In the forenoon, then, the King's Avenue was dense with people in the sidewalks and the carriage way was full of 4-wheelers sounding their horns continuously. Now has it gone to sleep? No, it has swooned frightened by Carona and brings an illusion of a noise free midnight.
---- 

Thursday, April 2, 2020

भानुरयम्



सूर्यं ग्रहांश्च  समतीत्य दिशो दिदृक्षुः
विद्युज्जवाद्यदि  गमिष्यसि नाकलोकान्  ।
मन्ये  निवृत्तिसमये  भणितं  भवेत्ते
वह्निस्फुलिङ्ग इव भानुरयं चकास्ति  ॥
----

अस्मिता


अस्मिता


जनानामस्मिता माया जगत्यस्मिन्निरर्थके ।
हन्तेयं भणितिश्चापि कल्पिता मायया तया ॥
“In this meaningless world, man’s consciousness is an illusion.”
“Alas! even this statement is generated from that illusion.”
----