Sunday, September 30, 2012

Sanskrit blog: A story of evolution


अन्या सृष्टिकथा

प्रथमे दिवसे ईश्वरः श्वानं सृष्ट्वा तमभणत्,
गृहस्य पुरतः आप्रातः आसायं तिष्ठन् भषसि । तव जीवितावधिः वर्षाणां विंशतिः भविष्यति इति । श्वा प्रत्युवाच, प्रभो, भषन् विंशतिः वर्षाणि कालयापनं दुष्करं खलु । अतः मह्यं दशवर्षाण्येव देहि । मम दत्तजीवितस्य दशवर्षाणि प्रतिनिवर्तयामि
ईश्वरः अवदत्, तथास्तु

द्वितीये दिवसे ईश्वरः वानरमसृजत् तमवदच्च, विनोदमयानि हास्यकराणि चेष्टितानि कुर्वन् कालं यापय । तव आयुः विंशतिः वर्षाणि भविष्यति इति । वानरः प्रत्युवाच, प्रभो, दुष्करं खलु विंशतिवर्षपर्यन्तं जीवनं हास्यकरचेष्टितानि कुर्वन् । दशवर्षैरलम् । मम आयुषः दशवर्षाणि प्रतिनिवर्तयामि इति । ईश्वरः अवदत्, तथास्तु

ईश्वरः तृतीये दिवसे धेनुमसृजत् तामवदच्च, त्वं आप्रातः आसायं कर्षकेण सह क्षेत्रं गत्वा प्रखरातपे क्षेत्रकर्माणि करोषि । वत्सान् जनयसि कर्षकाय पयश्च ददासि च । तुभ्यं षष्ठिवर्षमितमायुः ददामि’ इति । धेनुः प्रत्यवदत्, देव, दुःखभूयिष्ठं जीवितं विंशतिवर्षमितमेव पर्याप्तम् । मम आयुषः चत्वारिंशद्वर्षाणि प्रतिनिवर्तयामि इति । ईश्वरः अनुमेने ।

चतुर्थे दिवसे ईश्वरः मानवमसृजत् तमवदच्च, यथेच्छं भुञ्जानः स्वपन् क्रीडन् कालं यापय । तुभ्यं विंशतिवर्षमितम् आयुः ददामि इति । मानवः प्रत्यवदत्, ईश्वर, विंशतिवर्षमितम् आयुः स्वल्पं खलु । श्वाप्रतिनिवर्तितदशवर्षाणि, वानरप्रतिनिवर्तितदशवर्षाणि धेनुप्रतिनिवर्तितचत्वारिंशद्वर्षाणि च मह्यं देहि इति ।
ईश्वरः विहस्य अवदत्, तथास्तु

अत एव मानवः विंशतिवर्षादनन्तरं चत्वारिंशद् वर्षाणि धेनुवत् कुटुम्बसंरक्षणाय श्राम्यति, पश्चात् दशवर्षाणि वानरवत् पौत्रदौहित्रान् तोषयति, अन्ते दशवर्षाणि सारमेयवत् गृहस्यबहिः किमपि जल्पन् तिष्ठति खलु ।
- - - - 
My other bog Sans-Eng 

Sanskrit blog: Children - a poem by Khalil Gibran



शिशवः
शिशुं परिष्वज्य जगाद माता,
शिशून् समुद्दिश्य निरूपय प्रभो
तवार्भकास्ते न भवन्ति मातः
आत्मस्पृहालोः खलु जीवितस्य ॥
भवन्त्यपत्यानि बहिः प्रयान्ति
द्वारेण ते त्वन्न भवेयुरत्र ।
त्वत्स्वं न ते  यद्यपि ते वसन्ति
साकं त्वया कांश्चन वत्सरान् वै ॥
वात्सल्यदात्री न तु चिन्तनानां
दात्री भवेः ते स्वमनोऽधिराजाः ।
तद्विग्रहान् त्वं  खलु वासयेः चिरम्
परं तु नात्मानि कदापि तेषां ॥
श्वोभाविलोके हि वसन्ति तानि
स्वप्नेऽप्यगम्यं भुवनं त्वया तत् ।
यतस्व मा त्वत्सदृशांश्च कर्तुम्
तत्साम्यमाप्तुं यदि चेत् यतेथाः ॥
कालः स्थितो नैव सदाग्रगामी
कदापि न ह्यस्तनमार्गवर्ती ।
त्वं कार्मुकं त्वच्छिशवस्तु बाणाः
धन्वीश्वरो लक्ष्यमनन्तमार्गे ॥
पश्यन् स्वशक्त्या धनुरानमय्य
तान् लीलया मुञ्चति दूरलक्ष्ये । 
तुष्टा भवेस्त्वं नमिता महेशः
प्रेम्णा शिशून् त्वां च सदैव पश्येत्
 -- 

Above is a rough rendering of the following  famous poem of Khalil Gibran:

Children
And a woman who held a babe against her bosom said, 'Speak to us of Children.'
And he said:
Your children are not your children.
They are the sons and daughters of Life's longing for itself.
They come through you but not from you,
And though they are with you, yet they belong not to you.You may give them your love but not your thoughts.
For they have their own thoughts.
You may house their bodies but not their souls,
For their souls dwell in the house of tomorrow, which you cannot visit, not even in your dreams.
You may strive to be like them, but seek not to make them like you.
For life goes not backward nor tarries with yesterday.
You are the bows from which your children as living arrows are sent forth.
The archer sees the mark upon the path of the infinite, and He bends you with His might that His arrows may go swift and far.
Let your bending in the archer's hand be for gladness;
For even as he loves the arrow that flies, so He loves also the bow that is stable.
Khalil Gibran
- - - - 

Saturday, September 22, 2012

Sanskrit blog: Humour-56

हास्यसीकरः-५६
कश्चन वृद्धः कश्चन युवा च विपण्यां परस्परमकस्मात् समघट्टयेताम् । वृद्धः अवदत्, क्षम्यताम् । भवन्तमहं नादर्शम् । मम पत्नी अस्मिन् जनौघे मम दृष्टिपथात् लुप्ता । तां मृगयामि । इति । युवा प्रत्यवदत्, किञ्चित्करमेतत् । अहमपि मम भार्यां मृगयामि। सा चिराय मम दृष्टिपथात् लुप्ता । वृद्धः अवदत्, किंरूपा सा ? तस्याः मार्गणे अहं तव सहायः भवेयम् इति । युवा सगर्वं सदुःखं च अवदत्, सा वरारोहा कुम्भस्तनी पृथुश्रोणी करतलोदरी खलु । भवतः भार्या किंरूपा? इति । वृद्धः प्रत्यवदत्, मम भार्यायाः वार्ता तावदस्तु, भवतः भार्यामेव विचिनवाव इति ।
- - - - 

Saturday, September 15, 2012

Sanskrit blog: A witty saying



सुभाषितम्
पुरुषस्य त्रयो स्वप्नाः मातृभावितचारुता ।
जायाभावितजारिण्यः पुत्रभावितवैभवम् ॥


Rough rendering of a witty saying:
Three dreams of a man: To be as handsome as his mother thinks. To be as rich as his child believes. To have as many women as his wife suspects.
- - - -

Saturday, September 8, 2012

Sanskrit blog: Humour-55

हास्यसीकरः-५५
कस्यचित् नरस्य भार्या मृता । मृतायाः शवं शवपेटिकायां विनिवेश्य शववाहकाः शवपेटिकां शवागारमानयन् । शवागारे शवपेटिका अकस्मात् शवागारस्य भित्त्या विघट्टिता । तदा पेटिकायाः क्षीणकण्ठेन व्याह्रियमाणं किमपि क्रन्दितं श्रुतम् । यदा शववाहकैः पेटिकायाः पिधानमपावृतम् तदा सा स्त्री सजीवा इत्यवगतम् । तस्याः भर्ता विस्मितः किञ्चिद्भीतश्च तामुपचर्य गृहमानाययत् । सा ततः दशवर्षाणि जीवित्वा कालधर्ममगात् । पुनः मृतां तां शवपेटिकायां विनिवेश्य शववाहकाः शवागारमानयन् । तदा मृतायाः पतिः शववाहकानवदत्, भोः, शवागारस्य अन्तः सावधानं चलत । पेटिका भित्त्या विघट्टेत इति ।
- - - -

Saturday, September 1, 2012

Sanskrit blog: Thus spake Timmu the dull-headed


मूढतिम्मुरुवाच

क्षणतोऽपरक्षणं दिनतोऽपरं दिनं
जीवन् स्वकालस्य यापनं कुरु भोः ।
मनसि लघुता कापि सञ्चरतु शुनकवत्
स हि योगविधिरेव  मूढतिम्मो ।।७६७॥ 


इदं मात्रागणवृत्तं मूलकृतावेव प्रयुक्तमत्र मया आप्तानाम्ना अभिहितं यस्य लक्षणोऽयम् ।
पञ्चमात्रागणाः सन्ति चत्वारोऽत्र
प्रथमपादे चापि पादे तृतीये ।
द्वितीये त्रयो सन्ति पश्चात् गुरू वै
चतुर्थे त्रयो गुरुश्चाप्ताभिधे ॥



From DVG’s “manku timmana kagga”

ಕ್ಷಣದಿಂದನುಕ್ಷಣಕೆ ದಿನದಿಂದ ಮರುದಿನಕೆ
ಅನಿತನಿತರೊಳೆ ಬದುಕುತಾಯುವನು ಕಳೆವಾ |
ಮನದ ಲಘುಸಂಚಾರವೊಂದು ಯೋಗದುಪಾಯ
ಶುನಕೋಪದೇಶವಿದು ಮಂಕುತಿಮ್ಮ || ೭೬೭ ||


- - - -