Saturday, January 25, 2014

Sanskrit blog:Humour-90

हास्यसीकरः-९०
एकदा सुहृदौ अमरसिंहधर्मसिंहौ मृगयार्थं गुलिकास्त्रधारिणौ वनमगच्छताम् । मृगयाप्रसङ्गे धर्मसिंहः भल्लूकेन भृशं व्रणितः विगतासुरिव ज्ञानशूण्यः अभवत् । अमरसिंहः ससाध्वसं चलदूरभाषकेन नगरस्थितनगरभटालयस्य सम्पर्कमकरोत् अवदच्च, “भोः! मयि मम सुहृदि च मृगयार्थं वने विचरतोः मम सुहृद् भल्लूकेन व्रणितः शेते । सः न प्रतिभाषते, न जाने यदि मृतः भवेत् । भवान् कृपया निर्दिशतु मया किं करणीयमिति “। नगरभटः प्रत्युवाच, “भोः! प्रथमं तावत् त्वया दृढं ज्ञातव्यम् यदि तव सुहृत् सजीवः मृतो वा इति” । अमरसिंहः प्रत्यवदत्, “ भोः! कतिपय क्षणान् तावत् निरीक्षताम् । वदामि” इति । कतिपयक्षणानन्तरं नगरभटः दूरवाण्यां गुलिकास्त्रप्रयोगजनितशब्दमशृणोत् । सपदि एव अमरसिंहः दूरवाण्यामवदत्, “भोः! इदानीं मम सुहृत् निस्संशयं मृतः” इति । 
- - - - 

Saturday, January 18, 2014

Sanskrit blog: Thus spake Timmu the dull headed

मूढतिम्मुरुवाच
यत्ने समुचितता चेप्सिते परिमितिः
कृच्छ्रे तितिक्षा च यद्यपरिहार्ये।
ज्ञानं न मृतिरेव जीवनस्यान्त इति
मानवहिताय खलु मूढतिम्मो ॥

From DVG’s “Manku timmana kagga” in Kannada:
ಮಿತಿಯನರಿತಾಶೆ ಸಮುಚಿತವ ಮರೆಯದ ಯತ್ನ
ತೈತಿಕ್ಷ್ಯ ಕಷ್ಟಾಂಶದಪರಿಹಾರ್ಯತೆಗೆ |
ಮೃತಿಯೆ ಜೀವನಕಥೆಯ ಕೊನೆಯಲ್ಲವೆಂಬರಿವು
ಹಿತಗಳಿವು ನರಕುಲಕೆ ಮಂಕುತಿಮ್ಮ || ೮೮೧ ||

- - - - 

Saturday, January 11, 2014

Sanskrit blog: Humour-89

हास्यसीकरः-८९
भार्या: “प्रिय! मम कार्-यानस्य वाय्विन्धनमिश्रके (carburetor) जलं प्रविष्टम् इति भाति”।

भर्ता: प्रिये! कथमिदं स्यात्? तव कार्-यानम् इदानीं कुत्रास्ति?
भार्या: (सगद्गदम्) अस्मत्-प्लवन-कासारे (swimming pool)
- -- -