Sunday, February 7, 2021

निजकुलकथा-४

 निजकुलकथा-४

पुत्रे मुम्बां प्रयाते विधिलिखितमिव श्रीनिवासस्य देहः

कार्श्यं लेभे निदाघेऽनवरततपनक्लान्तपर्णेव वल्ली ।

ख्याते र्वैद्ये चिकित्सां वितरति न विना माधवस्य प्रसादं

किञ्चित् सार्थं भवेद् वै किमपि न फलति प्रत्यवायाक्तभाग्ये ॥ ३१ ॥

 

प्राणास्तातस्य यावन्निजतनुभरणेऽशक्ततामाप्नुवन्तः

तावद्दूरेस्थितस्याध्ययनरतसुतस्याङ्घ्रियुग्मं चकम्पे ।

यावद्भीतोऽपराह्ने किमिदमिति हृदि क्षोभमाप्नोदपूर्वं

विद्युत्तन्त्र्यागमद्द्राक् स्वपितुरुपरतेस्तावदेवोग्रवार्ता ॥ ३२ ॥

विद्युद्वेगेन गन्तुं त्वरयति हि मनो द्रष्टुमिष्टान्वियोगे

साध्यं स्यात्किं मनुष्यैर्नियमितकरणप्रत्यवायप्रबद्धैः ।

रैल्-यानेनागमत्सो वॄषयुगशकटेनाप्यगादध्वशेषम्

हन्त प्राप्तिर्न  तस्य स्वजनकवदनालोकनाद्वञ्चितोऽभूत् ॥ ३३ ॥

मातुः श्वश्रूर्विमाता किसलयसदृशभ्रातरो वर्धमानाः

पुत्रः पुत्री विमातुश्च मृतनिजपितुः स्वं प्रभूतं प्ररूढम् ।

आत्माऽपर्याप्तविद्यः कथमिव वहति स्थूलकौटुम्बभारं

शेल्वप्पिल्लै वियोगे पितुरनवधिकक्लेशमापाद्वितीयः ॥ ३४ ॥

यद्यद्भव्यं भवेद्वै कथमपि जनकस्योत्तरं कर्म कृत्वा   

मुम्बां तूर्णं प्रतस्थेऽविचलितमनसाध्येतुकामो मनस्वी ।

अध्यैतैकाग्रबुद्धिः प्रतिदिनमुदयादानिशीथं प्रकामं                         

प्राप्तं साफल्यमन्ते श्रमजनितफलं वर्त्मशल्यानि भिन्त्ते ॥ ३५ ॥

पुर्या निर्वर्त्य धीमान् पितृचलितपथा रिक्थसंरक्षणार्थं

गन्तुं येते कुटुम्बावनभरणविधौ दक्षतां चाधिगन्तुम् ।

मातुर्गेहे वसन्तीं दयितपरिचये लालसां धर्मपत्नीं

आनैषीत्तूर्णमेव प्रणयसहचरी कार्यसाफल्यगोप्त्री ॥ ३६ ॥

किञ्चित्कालं  प्रयेते जनकचितधरापालनं चाधिवक्तुः                         

कार्यं कर्तुं च निष्ठस्तदसुकरमभूत् कृत्ययुग्मस्य भारात् ।

अश्वद्वन्द्वाधिरोही पतति हि तुरगाभ्यां न गच्छन् पदे द्वे  

शेल्वप्पिल्लै स्वकालं स्वजनकधनसंरक्षणे हि न्ययुङ्क्त ॥ ३७ ॥  

अब्दास्त्वायान्ति शीघ्रं गणनमसुकरं दम्पतिभ्यां नवाभ्यां

कामे धर्मावरुद्धे सुखमनुभवतोः बाधते स्मोग्रपीडा ।

निस्सन्तानौ भवेतामिति गुरुवचसा चोदितः शेल्वपिल्लै

श्रीमद्रामायणस्य प्रणतहितकरे वाचनेऽभूत्प्रवृत्तः॥ ३८ ॥  

मासीषे शेल्वपिल्लै व्रतमिव नवरात्रे विना प्रातराशं

वाल्मीकेः काव्यधारां व्यतरदविचलश्रद्धया बन्धुवर्गे ।

पश्चादिष्टैःसहैवाददनुपमनिजप्रह्वतां दर्शयन् सः

भक्ष्यान् भोज्यान्श्च पेयानतिथिजनहिते श्रद्दधानो विनीतः ॥ ३९ ॥   

श्रीसीतारामदत्तो निरवधिकनिधिः पुण्यपुञ्जः प्रसादः

जज्ञे नारायणाख्यः कडबगृहजने हर्षपद्मस्य सूर्यः ।

सीताम्बायां गृहिण्यामनुभवति धवे व्यग्रतालिप्तहर्षं

श्रीमन्नारायणाख्ये प्रणतजनहिते दैवते न्यस्तभारे ॥ ४० ॥

[अनुवर्तते]