Saturday, March 19, 2016

Sanskrit blog: Chandrika ( A Fairy tale)-29

चन्द्रिका-२९

पुत्रः स्वाद्वतिसुखदं निशम्य वाक्यं
मानार्थं सपदि नियन्त्रितानुभावः ।
स्वोद्वाहं निरुपमकन्ययानुमेने
तारुण्ये परिणयवाक् सुखावहा वै ॥ १२० ॥

सद्वंश्याः तनय चिनोम्यहं त्वदर्थं   
सद्वृत्ताः रुचिरमुखीश्च राजपुत्रीः ।
तासु त्वं वरय यदृच्छया मनोज्ञां
कन्यां या तव भविता हि धर्मपत्नी ॥ १२१ ॥

इत्युक्तः सविनयमब्रवीत्तनूजः
ओषध्यः गहनवनान्तरे न किं स्युः ।
अब्धौ किं वदतु लभामहे न मुक्ताः
भूगर्भे न भवति किं प्रशस्तवज्रः ॥ १२२ ॥

व्यासस्य प्रथितमुनेः किमाभिजात्यं
बालघ्नः सगरसुतः न किं कुलीनः ।
विश्वासो मितचयने न मेऽस्ति तात
पुर्यां ते तृणकुटजेऽपि मे प्रिया स्यात् ॥ १२३ ॥
- - - - 

No comments:

Post a Comment