Saturday, January 9, 2016

Sanskrit blog: Chandrika (A fairy tale)-19

चन्द्रिका-१९

रत्नस्यूतानर्घवासांसि यस्याः
शर्वर्यां च प्रास्फुरन्नभ्रदीप्त्या ।
अद्याप्रातः पाककर्माविलानि
म्लानिं प्रापुः पात्रनिर्णेककार्यात् ॥ ८१ ॥

या शिष्ये सूर्योदयानन्तरं च
सा प्राबोधि द्राक् हि रात्रिक्षयात् प्राक् ।
नो चेत् कष्टं दण्डनं सा सहेत
निःसन्देहं तर्जनां वा विमातुः ॥ ८२ ॥

या शेते स्म प्रस्तरे पिच्छपूर्णे
आर्तास्वप्सीत्कर्कशे दारुतल्पे ।
बाहुं वामं चन्द्रिका स्वोपधानम्    
कृत्वा श्रान्ता वल्लरीकोमलाङ्गी || ८३ ॥
- - - -

No comments:

Post a Comment