Saturday, December 26, 2015

Sanskrit blog: Chandrika (A fairy tale)-17

चन्द्रिका-१७

क्व गार्हकार्यं क्व च पेलवाङ्गी
किं मार्जनाय प्रभवेत् शिरीषम् ।
मयूरपिच्छं खननाय वा किम्
चन्द्रातपः तण्डुलशोषणाय ॥ ७५ ॥

सा चन्द्रिका पाककलानभिज्ञा
नियोजिता पाकगृहे विमात्रा ।
सर्वाणि दैनंदिनखादनानि
पक्तुं सकाले खलु निस्सहाया ॥ ७६ ॥

प्रक्षालनं वेश्मतलस्य पात्र-     
सम्मार्जनं चांशुकधावनं च।
सर्वाणि कार्याणि हि चन्द्रिकायाः
भारा अभूवन् विधिदुर्विपाकात् ॥ ७७ ॥
- - - - 

Sunday, December 20, 2015

Sanskrit blog: Chandrika (A Fairy tale)-16

चन्द्रिका-१६

दासाश्च दास्यः भृतिमात्रतुष्टाः
भृतिं विना तत्यजुराप्तसेवाम् ।
अन्याश्रयं भक्तुमनन्यमार्गा
मृगा इवारण्यमवग्रहार्तम् ॥ ७२ ॥

कर्माण्यनेकानि गृहोचितानि
भूमार्जनादिश्रमसाधितानि ।
भृत्यैर्विना कर्तुमसाध्यमासीत्
यदा कलागात् कुपथं तदैव ॥ ७३ ॥

सुखोचितां भर्तृसुतां विमाता
न्ययोजयत् कर्मणि दासयोग्ये ।
सम्पद्यमानासु विपत्सु नॄणां
मनांसि नूनं कलुषीभवन्ति ॥ ७४ ॥
- - - -

Saturday, December 12, 2015

Sanskrit blog: Chandrika (A fairy tale)-15

चन्द्रिका-१५
शरीरयात्रा पुरतो हि गच्छेत्
दुःखं सुखं चाविगणय्य लोके ।
कलापि कौटुम्बधुरं वहन्ती
वाणिज्यवृत्तौ निरता बभूव ॥ ६९ ॥

कदापि पूर्वं न नियुक्तचित्ता
वाणिज्यकार्ये गृहिणी कला सा ।
एकाकिनी पण्यकलानभिज्ञा
भर्तुः पदे कर्तुमियेष वृत्तिम् ॥ ७० ॥   

आवर्तपूर्णां सरितं गभीरां
कथं तरेत् संप्लवनासमर्थः।
भर्तृक्रियाकौशलसंश्रिता श्रीः
काले गते क्षीणतरा बभूव ॥ ७१ ॥
- - - - 

Saturday, December 5, 2015

Sanskrit blog: Chandrika (A fairy tale)-14

चन्द्रिका-१४

पुत्री पुरैवाभिहता नियत्या
मातुर्वियोगादधुना पितुश्च ।
मृतिं दुरन्तां सहसा निशम्य
दुःखाम्बुधौ गाढतरं ममज्ज ॥ ६४ ॥   

मात्रा विहीना कृपणा सुतप्ता
कथं सहिष्ये जनकस्य मृत्युम् ।
दैवं हतं हन्ति पुनः सदेति
तथ्यं वचो हन्त मयानुभूतम् ॥ ६५ ॥

वृक्षान्निपत्य व्रणितं शयानं
बुभुक्षितो द्रागवधीन्मृगेन्द्रः ।
दारिद्र्यकूपे पतितं क्षुधार्तं
ददंश घोरः क्षयरोगसर्पः ॥ ६६ ॥

पितः कथं मामबलां विहाय
गन्तासि कृत्वा तनयामनाथाम् ।
वात्सल्यपूर्णामृततुल्यवाग्भिः
को प्रीणयेन्मां सततं त्वदन्यः । ६७ ॥

एवं प्रकामं रुदती कुमारी
स्वबाष्पधारार्द्रमुखी त्रियामाः।
निनाय नैकाः प्रततान्धकारे
निरस्तनिद्रा हृदि चन्द्रिका सा ॥ ६८ ॥
- - - -