Saturday, March 28, 2015

Sanskrit blog: An Ode to the Scientific Spirit-15

विज्ञानसंस्कृतिः-१५

सूक्ष्मविषकृमिभिर्ह्यनेकरोगोद्भवो
भवतीति साधितं सूक्ष्मप्रयोगैश्च
निःशक्तकृमिमूलभेषजान्युपयुज्य
नैकरोगा येन वारिता प्रथमतो
तं लूयिपेस्चरं संस्मृत्य सादरम्

तज्ज्ञानसंस्कृतेस्ताडयत जयडिंडिमम् ॥ १६ ॥
- - - - 

Friday, March 20, 2015

Sanskrit blog: Ugadi (Lunar New Year) greetings

नववर्षशुभाकाङ्क्षा
      पुष्पामोदैः मनोज्ञैः श्रुतिमधुररवैः कूजितैः कोकिलानां 
      रम्यैः चूतप्ररोहैः हरितदलमयैः तर्पयन् मानसं नः ।
      संप्राप्ते चैत्रमासे मृदुपवनहिते नव्यवर्षे वसन्ते  
      आवर्षान्तं मुकुन्दः प्रदिशतु कृपया मङ्गलं चेतनानाम् ॥

While at the beginning of the year in the month of Chaitra which is having a pleasant breeze, spring has arrived bringing happiness to us with beautiful mango sprouts full of green leaves, with pleasant fragrance of flowers and with the cooing of cuckoos pleasant to the ears, May Lord Mukunda be kind enough to bring auspiciousness to all beings through out the year.

Saturday, March 14, 2015

Sanskrit blog: An Ode to Scientific Spirit-14

विज्ञानसंस्कृतिः-१४

करसहस्राद् यन्त्रमेकं समर्थं हि
तैलखनिजाङ्गारबाष्पचालितमहो
द्रुतगतौ प्रचलन्ति यानानि खे जले
भूमौ च यैर्निर्मितानि नैपुण्येन
तान् कर्मयोगिनो संस्मृत्य सविनयम्

तज्ज्ञानसंस्कृतेस्ताडयत जयडिंडिमम् ॥ १५ ॥
- - - -   

Saturday, March 7, 2015

Sanskrit blog: An Ode to Scientific Spirit-13

विज्ञानसंस्कृतिः-१३

प्राकृतिकचयनाद् हि जीववैविध्यमिति
विज्ञानपरिवर्तकं तत्त्वमकथयत्
संगृह्य जन्तून्स्तदस्थ्यादिशेषान्श्च
पाषाणभूतान्श्च विज्ञानशेखरः
तं डार्विनं चार्लसाभिधं संस्मृत्य

तज्ज्ञानसंस्कृतेस्ताडयत जयडिंडिमम् ॥ १४ ॥
- - - -