Saturday, October 27, 2012

Sanskrit blog: A witty saying

सुभाषितम्
कोऽपि न हि पाठयत्युद्गिरणमग्न्यगम्
न च कूलनाशनं वारिधितरङ्गम् ।
न तु वृक्षभञ्जनं वात्यां युवानम्
गेहिनीवरणं च सहजापदस्तानि ॥

A rough rendering of the following witty remark:
Nobody teaches Volcanoes to erupt,
Tsunamis to devastate,
Hurricanes to sway around
& no one teaches How to choose a Wife,
NATURAL DISASTERS JUST HAPPEN..
- - - - 

Saturday, October 20, 2012

Sanskrit blog: Humour-58

हास्यसीकरः-५८
पृच्छकः कोट्यधीश्वरं पृच्छति, आर्य, तव कोट्यधीश्वरत्वस्य किम् कारणम्?
कोट्यधीश्वरः, मम धर्मपत्नी एव कारणम्
पृच्छकः: तव धर्मपत्नी वनितामणिः खलु  । तव विवाहात् पूर्वं त्वं किमभवः?
कोट्यधीश्वरः, अहं दशकोट्यधीश्वरः अभवम्
- - - - 

Saturday, October 13, 2012

Talking frog



वचनशीलः मण्डूकः
वृद्धः धीवरः कश्चित् स्वप्लवे उपविश्य मत्स्यान् गृह्णाति स्म । तदा वाणीं शुश्राव, माम् उद्धर इति । परितः दृष्टिं प्रससार, परं तु कमपि नापश्यत् । स्वप्ने पश्यामि किमित्यचिन्तयत् । पुनः सा वाणी एव, माम् उद्धर इति । तदा जले प्लवमानं मण्डूकमेकमपश्यत् । कच्चित् त्वं मां वदसि? इत्यपृच्छत् धीवरः ।बाढम्, अहं त्वां वदामि इत्यवदत् मण्डूकः । मामुद्धृत्य मां चुम्ब । तदा अहं सुन्दरी कन्या भविष्यामि । तव पत्नी भविष्यामि । तव मित्राणि सुन्दरीसहितं त्वां सासूयं द्रक्ष्यन्ति इति । वृद्धधीवरः क्षणकालं विचिन्त्य तं मण्डूकम् उद्धृत्य स्वकञ्चुककोषे न्यक्षिपत् । मण्डूकः अवदत्, मूर्ख, त्वं मां नाश्रौषीः? मां चुम्ब, तव सुन्दरी भार्या भविष्यामि इति । वृद्धधीवरः विहस्य प्रत्यवदत्,मम वयसि वचनशीलः मण्डूक एव वरम् इति ।
- - - - 

Saturday, October 6, 2012

Sanskrit blog: Humour-57

हास्यसीकरः-५७
कश्चित् पुरुषः तमनुसृत्य भषतः शुनकात् भीतः धावति । शुनकस्तु भषन् तमभिधावति ।
अन्य एकः तं पुरुषं वदति, रे, कुतः भषतः शुनकात् भीतः धावसि? न जानासि किम् यत् भषनशीलः शुनकः न दशति, दशनशीलः शुनकः न भषतीति? इति ।
पुरुषः प्रत्यवदत् अहं ध्रुवं जानामि । परं तु अयं शुनकः तमाभाणकं जानाति वा न वा इति संशयग्रस्तः धावामि इति । 
- - - -